A 442-5 Kriyāpaddhati

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 442/5
Title: Kriyāpaddhati
Dimensions: 27.7 x 10 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1820
Remarks:


Reel No. A 442-5 Inventory No. 31940

Title Kriyāpaddhati

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 23.0 x 11.4 cm

Folios 9

Lines per Folio 9

Foliation figures in both margins on the verso, in teh left under the abbreviation kriyā pa. and in the right under the word rāma.

Place of Deposit NAK

Accession No. 5/1305

Manuscript Features

On the cover-leaf is written kriyāpaddhati

Excerpts

Beginning

tamāne jñeyam | tena rājamānena catasro rajamudrā ekasyā[ṃ] gor mūlyaṃ bhavati | aśaktau dve rajatamudre | tatrāpy aśaktāv ekā rajatamudrā | varāṭakamāne aśītivarāṭātmakaḥ paṇaḥ | (fol. 2v1–2)

End

agnaye svāhā | idam agnaye namaḥ somāya svāhā idaṃ somāya na mama tatsaviturvarenyāt svāhā | idaṃ sūryāya na mama | oṃ svāhā | idaṃ parameṣṭine na mama || bhūrbhuvaḥ svaḥ svāhā | idaṃ prajāpataye na mama || agnaye sviṣṭakṛte svāhā | ida agnaye sviṣṭakṛte na mama | tataḥ pavitrabhyāṃ triḥ paryukṣya | tūṣmīteḥ agnau prakṣipet | tato nakṣatradarśanena vratagrahaṇaṃ kari (fol. 9v7–9)

Colophon

 (fol. )

Microfilm Details

Reel No. A 442/5

Date of Filming 10-11-1972

Exposures 11

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 19-08-2009

Bibliography